Declension table of ?kadana

Deva

NeuterSingularDualPlural
Nominativekadanam kadane kadanāni
Vocativekadana kadane kadanāni
Accusativekadanam kadane kadanāni
Instrumentalkadanena kadanābhyām kadanaiḥ
Dativekadanāya kadanābhyām kadanebhyaḥ
Ablativekadanāt kadanābhyām kadanebhyaḥ
Genitivekadanasya kadanayoḥ kadanānām
Locativekadane kadanayoḥ kadaneṣu

Compound kadana -

Adverb -kadanam -kadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria