Declension table of ?kadalikā

Deva

FeminineSingularDualPlural
Nominativekadalikā kadalike kadalikāḥ
Vocativekadalike kadalike kadalikāḥ
Accusativekadalikām kadalike kadalikāḥ
Instrumentalkadalikayā kadalikābhyām kadalikābhiḥ
Dativekadalikāyai kadalikābhyām kadalikābhyaḥ
Ablativekadalikāyāḥ kadalikābhyām kadalikābhyaḥ
Genitivekadalikāyāḥ kadalikayoḥ kadalikānām
Locativekadalikāyām kadalikayoḥ kadalikāsu

Adverb -kadalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria