Declension table of ?kadadhvaga

Deva

MasculineSingularDualPlural
Nominativekadadhvagaḥ kadadhvagau kadadhvagāḥ
Vocativekadadhvaga kadadhvagau kadadhvagāḥ
Accusativekadadhvagam kadadhvagau kadadhvagān
Instrumentalkadadhvagena kadadhvagābhyām kadadhvagaiḥ kadadhvagebhiḥ
Dativekadadhvagāya kadadhvagābhyām kadadhvagebhyaḥ
Ablativekadadhvagāt kadadhvagābhyām kadadhvagebhyaḥ
Genitivekadadhvagasya kadadhvagayoḥ kadadhvagānām
Locativekadadhvage kadadhvagayoḥ kadadhvageṣu

Compound kadadhvaga -

Adverb -kadadhvagam -kadadhvagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria