Declension table of ?kacchūmatī

Deva

FeminineSingularDualPlural
Nominativekacchūmatī kacchūmatyau kacchūmatyaḥ
Vocativekacchūmati kacchūmatyau kacchūmatyaḥ
Accusativekacchūmatīm kacchūmatyau kacchūmatīḥ
Instrumentalkacchūmatyā kacchūmatībhyām kacchūmatībhiḥ
Dativekacchūmatyai kacchūmatībhyām kacchūmatībhyaḥ
Ablativekacchūmatyāḥ kacchūmatībhyām kacchūmatībhyaḥ
Genitivekacchūmatyāḥ kacchūmatyoḥ kacchūmatīnām
Locativekacchūmatyām kacchūmatyoḥ kacchūmatīṣu

Compound kacchūmati - kacchūmatī -

Adverb -kacchūmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria