Declension table of ?kacchoṭikā

Deva

FeminineSingularDualPlural
Nominativekacchoṭikā kacchoṭike kacchoṭikāḥ
Vocativekacchoṭike kacchoṭike kacchoṭikāḥ
Accusativekacchoṭikām kacchoṭike kacchoṭikāḥ
Instrumentalkacchoṭikayā kacchoṭikābhyām kacchoṭikābhiḥ
Dativekacchoṭikāyai kacchoṭikābhyām kacchoṭikābhyaḥ
Ablativekacchoṭikāyāḥ kacchoṭikābhyām kacchoṭikābhyaḥ
Genitivekacchoṭikāyāḥ kacchoṭikayoḥ kacchoṭikānām
Locativekacchoṭikāyām kacchoṭikayoḥ kacchoṭikāsu

Adverb -kacchoṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria