Declension table of ?kaccheṣṭa

Deva

MasculineSingularDualPlural
Nominativekaccheṣṭaḥ kaccheṣṭau kaccheṣṭāḥ
Vocativekaccheṣṭa kaccheṣṭau kaccheṣṭāḥ
Accusativekaccheṣṭam kaccheṣṭau kaccheṣṭān
Instrumentalkaccheṣṭena kaccheṣṭābhyām kaccheṣṭaiḥ
Dativekaccheṣṭāya kaccheṣṭābhyām kaccheṣṭebhyaḥ
Ablativekaccheṣṭāt kaccheṣṭābhyām kaccheṣṭebhyaḥ
Genitivekaccheṣṭasya kaccheṣṭayoḥ kaccheṣṭānām
Locativekaccheṣṭe kaccheṣṭayoḥ kaccheṣṭeṣu

Compound kaccheṣṭa -

Adverb -kaccheṣṭam -kaccheṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria