Declension table of ?kacchapuṭa

Deva

MasculineSingularDualPlural
Nominativekacchapuṭaḥ kacchapuṭau kacchapuṭāḥ
Vocativekacchapuṭa kacchapuṭau kacchapuṭāḥ
Accusativekacchapuṭam kacchapuṭau kacchapuṭān
Instrumentalkacchapuṭena kacchapuṭābhyām kacchapuṭaiḥ kacchapuṭebhiḥ
Dativekacchapuṭāya kacchapuṭābhyām kacchapuṭebhyaḥ
Ablativekacchapuṭāt kacchapuṭābhyām kacchapuṭebhyaḥ
Genitivekacchapuṭasya kacchapuṭayoḥ kacchapuṭānām
Locativekacchapuṭe kacchapuṭayoḥ kacchapuṭeṣu

Compound kacchapuṭa -

Adverb -kacchapuṭam -kacchapuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria