Declension table of ?kacchapaka

Deva

MasculineSingularDualPlural
Nominativekacchapakaḥ kacchapakau kacchapakāḥ
Vocativekacchapaka kacchapakau kacchapakāḥ
Accusativekacchapakam kacchapakau kacchapakān
Instrumentalkacchapakena kacchapakābhyām kacchapakaiḥ kacchapakebhiḥ
Dativekacchapakāya kacchapakābhyām kacchapakebhyaḥ
Ablativekacchapakāt kacchapakābhyām kacchapakebhyaḥ
Genitivekacchapakasya kacchapakayoḥ kacchapakānām
Locativekacchapake kacchapakayoḥ kacchapakeṣu

Compound kacchapaka -

Adverb -kacchapakam -kacchapakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria