Declension table of ?kacchanīrabila

Deva

NeuterSingularDualPlural
Nominativekacchanīrabilam kacchanīrabile kacchanīrabilāni
Vocativekacchanīrabila kacchanīrabile kacchanīrabilāni
Accusativekacchanīrabilam kacchanīrabile kacchanīrabilāni
Instrumentalkacchanīrabilena kacchanīrabilābhyām kacchanīrabilaiḥ
Dativekacchanīrabilāya kacchanīrabilābhyām kacchanīrabilebhyaḥ
Ablativekacchanīrabilāt kacchanīrabilābhyām kacchanīrabilebhyaḥ
Genitivekacchanīrabilasya kacchanīrabilayoḥ kacchanīrabilānām
Locativekacchanīrabile kacchanīrabilayoḥ kacchanīrabileṣu

Compound kacchanīrabila -

Adverb -kacchanīrabilam -kacchanīrabilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria