Declension table of ?kacchadeśa

Deva

MasculineSingularDualPlural
Nominativekacchadeśaḥ kacchadeśau kacchadeśāḥ
Vocativekacchadeśa kacchadeśau kacchadeśāḥ
Accusativekacchadeśam kacchadeśau kacchadeśān
Instrumentalkacchadeśena kacchadeśābhyām kacchadeśaiḥ kacchadeśebhiḥ
Dativekacchadeśāya kacchadeśābhyām kacchadeśebhyaḥ
Ablativekacchadeśāt kacchadeśābhyām kacchadeśebhyaḥ
Genitivekacchadeśasya kacchadeśayoḥ kacchadeśānām
Locativekacchadeśe kacchadeśayoḥ kacchadeśeṣu

Compound kacchadeśa -

Adverb -kacchadeśam -kacchadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria