Declension table of ?kacchabhū

Deva

FeminineSingularDualPlural
Nominativekacchabhūḥ kacchabhuvau kacchabhuvaḥ
Vocativekacchabhūḥ kacchabhu kacchabhuvau kacchabhuvaḥ
Accusativekacchabhuvam kacchabhuvau kacchabhuvaḥ
Instrumentalkacchabhuvā kacchabhūbhyām kacchabhūbhiḥ
Dativekacchabhuvai kacchabhuve kacchabhūbhyām kacchabhūbhyaḥ
Ablativekacchabhuvāḥ kacchabhuvaḥ kacchabhūbhyām kacchabhūbhyaḥ
Genitivekacchabhuvāḥ kacchabhuvaḥ kacchabhuvoḥ kacchabhūnām kacchabhuvām
Locativekacchabhuvi kacchabhuvām kacchabhuvoḥ kacchabhūṣu

Compound kacchabhū -

Adverb -kacchabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria