Declension table of ?kacchālaṅkāra

Deva

MasculineSingularDualPlural
Nominativekacchālaṅkāraḥ kacchālaṅkārau kacchālaṅkārāḥ
Vocativekacchālaṅkāra kacchālaṅkārau kacchālaṅkārāḥ
Accusativekacchālaṅkāram kacchālaṅkārau kacchālaṅkārān
Instrumentalkacchālaṅkāreṇa kacchālaṅkārābhyām kacchālaṅkāraiḥ kacchālaṅkārebhiḥ
Dativekacchālaṅkārāya kacchālaṅkārābhyām kacchālaṅkārebhyaḥ
Ablativekacchālaṅkārāt kacchālaṅkārābhyām kacchālaṅkārebhyaḥ
Genitivekacchālaṅkārasya kacchālaṅkārayoḥ kacchālaṅkārāṇām
Locativekacchālaṅkāre kacchālaṅkārayoḥ kacchālaṅkāreṣu

Compound kacchālaṅkāra -

Adverb -kacchālaṅkāram -kacchālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria