Declension table of ?kacchāṭikā

Deva

FeminineSingularDualPlural
Nominativekacchāṭikā kacchāṭike kacchāṭikāḥ
Vocativekacchāṭike kacchāṭike kacchāṭikāḥ
Accusativekacchāṭikām kacchāṭike kacchāṭikāḥ
Instrumentalkacchāṭikayā kacchāṭikābhyām kacchāṭikābhiḥ
Dativekacchāṭikāyai kacchāṭikābhyām kacchāṭikābhyaḥ
Ablativekacchāṭikāyāḥ kacchāṭikābhyām kacchāṭikābhyaḥ
Genitivekacchāṭikāyāḥ kacchāṭikayoḥ kacchāṭikānām
Locativekacchāṭikāyām kacchāṭikayoḥ kacchāṭikāsu

Adverb -kacchāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria