Declension table of ?kacagrahaṇa

Deva

NeuterSingularDualPlural
Nominativekacagrahaṇam kacagrahaṇe kacagrahaṇāni
Vocativekacagrahaṇa kacagrahaṇe kacagrahaṇāni
Accusativekacagrahaṇam kacagrahaṇe kacagrahaṇāni
Instrumentalkacagrahaṇena kacagrahaṇābhyām kacagrahaṇaiḥ
Dativekacagrahaṇāya kacagrahaṇābhyām kacagrahaṇebhyaḥ
Ablativekacagrahaṇāt kacagrahaṇābhyām kacagrahaṇebhyaḥ
Genitivekacagrahaṇasya kacagrahaṇayoḥ kacagrahaṇānām
Locativekacagrahaṇe kacagrahaṇayoḥ kacagrahaṇeṣu

Compound kacagrahaṇa -

Adverb -kacagrahaṇam -kacagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria