Declension table of ?kacāmoda

Deva

NeuterSingularDualPlural
Nominativekacāmodam kacāmode kacāmodāni
Vocativekacāmoda kacāmode kacāmodāni
Accusativekacāmodam kacāmode kacāmodāni
Instrumentalkacāmodena kacāmodābhyām kacāmodaiḥ
Dativekacāmodāya kacāmodābhyām kacāmodebhyaḥ
Ablativekacāmodāt kacāmodābhyām kacāmodebhyaḥ
Genitivekacāmodasya kacāmodayoḥ kacāmodānām
Locativekacāmode kacāmodayoḥ kacāmodeṣu

Compound kacāmoda -

Adverb -kacāmodam -kacāmodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria