Declension table of ?kāñjikavaṭaka

Deva

MasculineSingularDualPlural
Nominativekāñjikavaṭakaḥ kāñjikavaṭakau kāñjikavaṭakāḥ
Vocativekāñjikavaṭaka kāñjikavaṭakau kāñjikavaṭakāḥ
Accusativekāñjikavaṭakam kāñjikavaṭakau kāñjikavaṭakān
Instrumentalkāñjikavaṭakena kāñjikavaṭakābhyām kāñjikavaṭakaiḥ kāñjikavaṭakebhiḥ
Dativekāñjikavaṭakāya kāñjikavaṭakābhyām kāñjikavaṭakebhyaḥ
Ablativekāñjikavaṭakāt kāñjikavaṭakābhyām kāñjikavaṭakebhyaḥ
Genitivekāñjikavaṭakasya kāñjikavaṭakayoḥ kāñjikavaṭakānām
Locativekāñjikavaṭake kāñjikavaṭakayoḥ kāñjikavaṭakeṣu

Compound kāñjikavaṭaka -

Adverb -kāñjikavaṭakam -kāñjikavaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria