Declension table of ?kāñjikapūjā

Deva

FeminineSingularDualPlural
Nominativekāñjikapūjā kāñjikapūje kāñjikapūjāḥ
Vocativekāñjikapūje kāñjikapūje kāñjikapūjāḥ
Accusativekāñjikapūjām kāñjikapūje kāñjikapūjāḥ
Instrumentalkāñjikapūjayā kāñjikapūjābhyām kāñjikapūjābhiḥ
Dativekāñjikapūjāyai kāñjikapūjābhyām kāñjikapūjābhyaḥ
Ablativekāñjikapūjāyāḥ kāñjikapūjābhyām kāñjikapūjābhyaḥ
Genitivekāñjikapūjāyāḥ kāñjikapūjayoḥ kāñjikapūjānām
Locativekāñjikapūjāyām kāñjikapūjayoḥ kāñjikapūjāsu

Adverb -kāñjikapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria