Declension table of ?kāñjikā

Deva

FeminineSingularDualPlural
Nominativekāñjikā kāñjike kāñjikāḥ
Vocativekāñjike kāñjike kāñjikāḥ
Accusativekāñjikām kāñjike kāñjikāḥ
Instrumentalkāñjikayā kāñjikābhyām kāñjikābhiḥ
Dativekāñjikāyai kāñjikābhyām kāñjikābhyaḥ
Ablativekāñjikāyāḥ kāñjikābhyām kāñjikābhyaḥ
Genitivekāñjikāyāḥ kāñjikayoḥ kāñjikānām
Locativekāñjikāyām kāñjikayoḥ kāñjikāsu

Adverb -kāñjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria