Declension table of kāñjī

Deva

FeminineSingularDualPlural
Nominativekāñjī kāñjyau kāñjyaḥ
Vocativekāñji kāñjyau kāñjyaḥ
Accusativekāñjīm kāñjyau kāñjīḥ
Instrumentalkāñjyā kāñjībhyām kāñjībhiḥ
Dativekāñjyai kāñjībhyām kāñjībhyaḥ
Ablativekāñjyāḥ kāñjībhyām kāñjībhyaḥ
Genitivekāñjyāḥ kāñjyoḥ kāñjīnām
Locativekāñjyām kāñjyoḥ kāñjīṣu

Compound kāñji - kāñjī -

Adverb -kāñji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria