Declension table of ?kāñcukīya

Deva

MasculineSingularDualPlural
Nominativekāñcukīyaḥ kāñcukīyau kāñcukīyāḥ
Vocativekāñcukīya kāñcukīyau kāñcukīyāḥ
Accusativekāñcukīyam kāñcukīyau kāñcukīyān
Instrumentalkāñcukīyena kāñcukīyābhyām kāñcukīyaiḥ kāñcukīyebhiḥ
Dativekāñcukīyāya kāñcukīyābhyām kāñcukīyebhyaḥ
Ablativekāñcukīyāt kāñcukīyābhyām kāñcukīyebhyaḥ
Genitivekāñcukīyasya kāñcukīyayoḥ kāñcukīyānām
Locativekāñcukīye kāñcukīyayoḥ kāñcukīyeṣu

Compound kāñcukīya -

Adverb -kāñcukīyam -kāñcukīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria