Declension table of ?kāñcīpada

Deva

NeuterSingularDualPlural
Nominativekāñcīpadam kāñcīpade kāñcīpadāni
Vocativekāñcīpada kāñcīpade kāñcīpadāni
Accusativekāñcīpadam kāñcīpade kāñcīpadāni
Instrumentalkāñcīpadena kāñcīpadābhyām kāñcīpadaiḥ
Dativekāñcīpadāya kāñcīpadābhyām kāñcīpadebhyaḥ
Ablativekāñcīpadāt kāñcīpadābhyām kāñcīpadebhyaḥ
Genitivekāñcīpadasya kāñcīpadayoḥ kāñcīpadānām
Locativekāñcīpade kāñcīpadayoḥ kāñcīpadeṣu

Compound kāñcīpada -

Adverb -kāñcīpadam -kāñcīpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria