Declension table of ?kāñcīkṣetra

Deva

NeuterSingularDualPlural
Nominativekāñcīkṣetram kāñcīkṣetre kāñcīkṣetrāṇi
Vocativekāñcīkṣetra kāñcīkṣetre kāñcīkṣetrāṇi
Accusativekāñcīkṣetram kāñcīkṣetre kāñcīkṣetrāṇi
Instrumentalkāñcīkṣetreṇa kāñcīkṣetrābhyām kāñcīkṣetraiḥ
Dativekāñcīkṣetrāya kāñcīkṣetrābhyām kāñcīkṣetrebhyaḥ
Ablativekāñcīkṣetrāt kāñcīkṣetrābhyām kāñcīkṣetrebhyaḥ
Genitivekāñcīkṣetrasya kāñcīkṣetrayoḥ kāñcīkṣetrāṇām
Locativekāñcīkṣetre kāñcīkṣetrayoḥ kāñcīkṣetreṣu

Compound kāñcīkṣetra -

Adverb -kāñcīkṣetram -kāñcīkṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria