Declension table of ?kāñcīguṇasthāna

Deva

NeuterSingularDualPlural
Nominativekāñcīguṇasthānam kāñcīguṇasthāne kāñcīguṇasthānāni
Vocativekāñcīguṇasthāna kāñcīguṇasthāne kāñcīguṇasthānāni
Accusativekāñcīguṇasthānam kāñcīguṇasthāne kāñcīguṇasthānāni
Instrumentalkāñcīguṇasthānena kāñcīguṇasthānābhyām kāñcīguṇasthānaiḥ
Dativekāñcīguṇasthānāya kāñcīguṇasthānābhyām kāñcīguṇasthānebhyaḥ
Ablativekāñcīguṇasthānāt kāñcīguṇasthānābhyām kāñcīguṇasthānebhyaḥ
Genitivekāñcīguṇasthānasya kāñcīguṇasthānayoḥ kāñcīguṇasthānānām
Locativekāñcīguṇasthāne kāñcīguṇasthānayoḥ kāñcīguṇasthāneṣu

Compound kāñcīguṇasthāna -

Adverb -kāñcīguṇasthānam -kāñcīguṇasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria