Declension table of ?kāñci

Deva

MasculineSingularDualPlural
Nominativekāñciḥ kāñcī kāñcayaḥ
Vocativekāñce kāñcī kāñcayaḥ
Accusativekāñcim kāñcī kāñcīn
Instrumentalkāñcinā kāñcibhyām kāñcibhiḥ
Dativekāñcaye kāñcibhyām kāñcibhyaḥ
Ablativekāñceḥ kāñcibhyām kāñcibhyaḥ
Genitivekāñceḥ kāñcyoḥ kāñcīnām
Locativekāñcau kāñcyoḥ kāñciṣu

Compound kāñci -

Adverb -kāñci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria