Declension table of ?kāñci

Deva

FeminineSingularDualPlural
Nominativekāñciḥ kāñcī kāñcayaḥ
Vocativekāñce kāñcī kāñcayaḥ
Accusativekāñcim kāñcī kāñcīḥ
Instrumentalkāñcyā kāñcibhyām kāñcibhiḥ
Dativekāñcyai kāñcaye kāñcibhyām kāñcibhyaḥ
Ablativekāñcyāḥ kāñceḥ kāñcibhyām kāñcibhyaḥ
Genitivekāñcyāḥ kāñceḥ kāñcyoḥ kāñcīnām
Locativekāñcyām kāñcau kāñcyoḥ kāñciṣu

Compound kāñci -

Adverb -kāñci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria