Declension table of ?kāñcanīya

Deva

MasculineSingularDualPlural
Nominativekāñcanīyaḥ kāñcanīyau kāñcanīyāḥ
Vocativekāñcanīya kāñcanīyau kāñcanīyāḥ
Accusativekāñcanīyam kāñcanīyau kāñcanīyān
Instrumentalkāñcanīyena kāñcanīyābhyām kāñcanīyaiḥ kāñcanīyebhiḥ
Dativekāñcanīyāya kāñcanīyābhyām kāñcanīyebhyaḥ
Ablativekāñcanīyāt kāñcanīyābhyām kāñcanīyebhyaḥ
Genitivekāñcanīyasya kāñcanīyayoḥ kāñcanīyānām
Locativekāñcanīye kāñcanīyayoḥ kāñcanīyeṣu

Compound kāñcanīya -

Adverb -kāñcanīyam -kāñcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria