Declension table of ?kāñcanaśṛṅgin

Deva

NeuterSingularDualPlural
Nominativekāñcanaśṛṅgi kāñcanaśṛṅgiṇī kāñcanaśṛṅgīṇi
Vocativekāñcanaśṛṅgin kāñcanaśṛṅgi kāñcanaśṛṅgiṇī kāñcanaśṛṅgīṇi
Accusativekāñcanaśṛṅgi kāñcanaśṛṅgiṇī kāñcanaśṛṅgīṇi
Instrumentalkāñcanaśṛṅgiṇā kāñcanaśṛṅgibhyām kāñcanaśṛṅgibhiḥ
Dativekāñcanaśṛṅgiṇe kāñcanaśṛṅgibhyām kāñcanaśṛṅgibhyaḥ
Ablativekāñcanaśṛṅgiṇaḥ kāñcanaśṛṅgibhyām kāñcanaśṛṅgibhyaḥ
Genitivekāñcanaśṛṅgiṇaḥ kāñcanaśṛṅgiṇoḥ kāñcanaśṛṅgiṇām
Locativekāñcanaśṛṅgiṇi kāñcanaśṛṅgiṇoḥ kāñcanaśṛṅgiṣu

Compound kāñcanaśṛṅgi -

Adverb -kāñcanaśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria