Declension table of ?kāñcanaśṛṅgin

Deva

MasculineSingularDualPlural
Nominativekāñcanaśṛṅgī kāñcanaśṛṅgiṇau kāñcanaśṛṅgiṇaḥ
Vocativekāñcanaśṛṅgin kāñcanaśṛṅgiṇau kāñcanaśṛṅgiṇaḥ
Accusativekāñcanaśṛṅgiṇam kāñcanaśṛṅgiṇau kāñcanaśṛṅgiṇaḥ
Instrumentalkāñcanaśṛṅgiṇā kāñcanaśṛṅgibhyām kāñcanaśṛṅgibhiḥ
Dativekāñcanaśṛṅgiṇe kāñcanaśṛṅgibhyām kāñcanaśṛṅgibhyaḥ
Ablativekāñcanaśṛṅgiṇaḥ kāñcanaśṛṅgibhyām kāñcanaśṛṅgibhyaḥ
Genitivekāñcanaśṛṅgiṇaḥ kāñcanaśṛṅgiṇoḥ kāñcanaśṛṅgiṇām
Locativekāñcanaśṛṅgiṇi kāñcanaśṛṅgiṇoḥ kāñcanaśṛṅgiṣu

Compound kāñcanaśṛṅgi -

Adverb -kāñcanaśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria