Declension table of ?kāñcanaśṛṅgiṇī

Deva

FeminineSingularDualPlural
Nominativekāñcanaśṛṅgiṇī kāñcanaśṛṅgiṇyau kāñcanaśṛṅgiṇyaḥ
Vocativekāñcanaśṛṅgiṇi kāñcanaśṛṅgiṇyau kāñcanaśṛṅgiṇyaḥ
Accusativekāñcanaśṛṅgiṇīm kāñcanaśṛṅgiṇyau kāñcanaśṛṅgiṇīḥ
Instrumentalkāñcanaśṛṅgiṇyā kāñcanaśṛṅgiṇībhyām kāñcanaśṛṅgiṇībhiḥ
Dativekāñcanaśṛṅgiṇyai kāñcanaśṛṅgiṇībhyām kāñcanaśṛṅgiṇībhyaḥ
Ablativekāñcanaśṛṅgiṇyāḥ kāñcanaśṛṅgiṇībhyām kāñcanaśṛṅgiṇībhyaḥ
Genitivekāñcanaśṛṅgiṇyāḥ kāñcanaśṛṅgiṇyoḥ kāñcanaśṛṅgiṇīnām
Locativekāñcanaśṛṅgiṇyām kāñcanaśṛṅgiṇyoḥ kāñcanaśṛṅgiṇīṣu

Compound kāñcanaśṛṅgiṇi - kāñcanaśṛṅgiṇī -

Adverb -kāñcanaśṛṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria