Declension table of kāñcanaśṛṅga

Deva

NeuterSingularDualPlural
Nominativekāñcanaśṛṅgam kāñcanaśṛṅge kāñcanaśṛṅgāṇi
Vocativekāñcanaśṛṅga kāñcanaśṛṅge kāñcanaśṛṅgāṇi
Accusativekāñcanaśṛṅgam kāñcanaśṛṅge kāñcanaśṛṅgāṇi
Instrumentalkāñcanaśṛṅgeṇa kāñcanaśṛṅgābhyām kāñcanaśṛṅgaiḥ
Dativekāñcanaśṛṅgāya kāñcanaśṛṅgābhyām kāñcanaśṛṅgebhyaḥ
Ablativekāñcanaśṛṅgāt kāñcanaśṛṅgābhyām kāñcanaśṛṅgebhyaḥ
Genitivekāñcanaśṛṅgasya kāñcanaśṛṅgayoḥ kāñcanaśṛṅgāṇām
Locativekāñcanaśṛṅge kāñcanaśṛṅgayoḥ kāñcanaśṛṅgeṣu

Compound kāñcanaśṛṅga -

Adverb -kāñcanaśṛṅgam -kāñcanaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria