Declension table of ?kāñcanavega

Deva

MasculineSingularDualPlural
Nominativekāñcanavegaḥ kāñcanavegau kāñcanavegāḥ
Vocativekāñcanavega kāñcanavegau kāñcanavegāḥ
Accusativekāñcanavegam kāñcanavegau kāñcanavegān
Instrumentalkāñcanavegena kāñcanavegābhyām kāñcanavegaiḥ kāñcanavegebhiḥ
Dativekāñcanavegāya kāñcanavegābhyām kāñcanavegebhyaḥ
Ablativekāñcanavegāt kāñcanavegābhyām kāñcanavegebhyaḥ
Genitivekāñcanavegasya kāñcanavegayoḥ kāñcanavegānām
Locativekāñcanavege kāñcanavegayoḥ kāñcanavegeṣu

Compound kāñcanavega -

Adverb -kāñcanavegam -kāñcanavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria