Declension table of ?kāñcanavarman

Deva

MasculineSingularDualPlural
Nominativekāñcanavarmā kāñcanavarmāṇau kāñcanavarmāṇaḥ
Vocativekāñcanavarman kāñcanavarmāṇau kāñcanavarmāṇaḥ
Accusativekāñcanavarmāṇam kāñcanavarmāṇau kāñcanavarmaṇaḥ
Instrumentalkāñcanavarmaṇā kāñcanavarmabhyām kāñcanavarmabhiḥ
Dativekāñcanavarmaṇe kāñcanavarmabhyām kāñcanavarmabhyaḥ
Ablativekāñcanavarmaṇaḥ kāñcanavarmabhyām kāñcanavarmabhyaḥ
Genitivekāñcanavarmaṇaḥ kāñcanavarmaṇoḥ kāñcanavarmaṇām
Locativekāñcanavarmaṇi kāñcanavarmaṇoḥ kāñcanavarmasu

Compound kāñcanavarma -

Adverb -kāñcanavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria