Declension table of ?kāñcanasannibha

Deva

NeuterSingularDualPlural
Nominativekāñcanasannibham kāñcanasannibhe kāñcanasannibhāni
Vocativekāñcanasannibha kāñcanasannibhe kāñcanasannibhāni
Accusativekāñcanasannibham kāñcanasannibhe kāñcanasannibhāni
Instrumentalkāñcanasannibhena kāñcanasannibhābhyām kāñcanasannibhaiḥ
Dativekāñcanasannibhāya kāñcanasannibhābhyām kāñcanasannibhebhyaḥ
Ablativekāñcanasannibhāt kāñcanasannibhābhyām kāñcanasannibhebhyaḥ
Genitivekāñcanasannibhasya kāñcanasannibhayoḥ kāñcanasannibhānām
Locativekāñcanasannibhe kāñcanasannibhayoḥ kāñcanasannibheṣu

Compound kāñcanasannibha -

Adverb -kāñcanasannibham -kāñcanasannibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria