Declension table of ?kāñcanasannibha

Deva

MasculineSingularDualPlural
Nominativekāñcanasannibhaḥ kāñcanasannibhau kāñcanasannibhāḥ
Vocativekāñcanasannibha kāñcanasannibhau kāñcanasannibhāḥ
Accusativekāñcanasannibham kāñcanasannibhau kāñcanasannibhān
Instrumentalkāñcanasannibhena kāñcanasannibhābhyām kāñcanasannibhaiḥ kāñcanasannibhebhiḥ
Dativekāñcanasannibhāya kāñcanasannibhābhyām kāñcanasannibhebhyaḥ
Ablativekāñcanasannibhāt kāñcanasannibhābhyām kāñcanasannibhebhyaḥ
Genitivekāñcanasannibhasya kāñcanasannibhayoḥ kāñcanasannibhānām
Locativekāñcanasannibhe kāñcanasannibhayoḥ kāñcanasannibheṣu

Compound kāñcanasannibha -

Adverb -kāñcanasannibham -kāñcanasannibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria