Declension table of ?kāñcanasandhi

Deva

MasculineSingularDualPlural
Nominativekāñcanasandhiḥ kāñcanasandhī kāñcanasandhayaḥ
Vocativekāñcanasandhe kāñcanasandhī kāñcanasandhayaḥ
Accusativekāñcanasandhim kāñcanasandhī kāñcanasandhīn
Instrumentalkāñcanasandhinā kāñcanasandhibhyām kāñcanasandhibhiḥ
Dativekāñcanasandhaye kāñcanasandhibhyām kāñcanasandhibhyaḥ
Ablativekāñcanasandheḥ kāñcanasandhibhyām kāñcanasandhibhyaḥ
Genitivekāñcanasandheḥ kāñcanasandhyoḥ kāñcanasandhīnām
Locativekāñcanasandhau kāñcanasandhyoḥ kāñcanasandhiṣu

Compound kāñcanasandhi -

Adverb -kāñcanasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria