Declension table of ?kāñcanaruci_ā

Deva

FeminineSingularDualPlural
Nominativekāñcanaruci_ā kāñcanaruci_e kāñcanaruci_āḥ
Vocativekāñcanaruci_e kāñcanaruci_e kāñcanaruci_āḥ
Accusativekāñcanaruci_ām kāñcanaruci_e kāñcanaruci_āḥ
Instrumentalkāñcanaruci_ayā kāñcanaruci_ābhyām kāñcanaruci_ābhiḥ
Dativekāñcanaruci_āyai kāñcanaruci_ābhyām kāñcanaruci_ābhyaḥ
Ablativekāñcanaruci_āyāḥ kāñcanaruci_ābhyām kāñcanaruci_ābhyaḥ
Genitivekāñcanaruci_āyāḥ kāñcanaruci_ayoḥ kāñcanaruci_ānām
Locativekāñcanaruci_āyām kāñcanaruci_ayoḥ kāñcanaruci_āsu

Adverb -kāñcanaruci_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria