Declension table of ?kāñcanaruci

Deva

MasculineSingularDualPlural
Nominativekāñcanaruciḥ kāñcanarucī kāñcanarucayaḥ
Vocativekāñcanaruce kāñcanarucī kāñcanarucayaḥ
Accusativekāñcanarucim kāñcanarucī kāñcanarucīn
Instrumentalkāñcanarucinā kāñcanarucibhyām kāñcanarucibhiḥ
Dativekāñcanarucaye kāñcanarucibhyām kāñcanarucibhyaḥ
Ablativekāñcanaruceḥ kāñcanarucibhyām kāñcanarucibhyaḥ
Genitivekāñcanaruceḥ kāñcanarucyoḥ kāñcanarucīnām
Locativekāñcanarucau kāñcanarucyoḥ kāñcanaruciṣu

Compound kāñcanaruci -

Adverb -kāñcanaruci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria