Declension table of ?kāñcanapurī

Deva

FeminineSingularDualPlural
Nominativekāñcanapurī kāñcanapuryau kāñcanapuryaḥ
Vocativekāñcanapuri kāñcanapuryau kāñcanapuryaḥ
Accusativekāñcanapurīm kāñcanapuryau kāñcanapurīḥ
Instrumentalkāñcanapuryā kāñcanapurībhyām kāñcanapurībhiḥ
Dativekāñcanapuryai kāñcanapurībhyām kāñcanapurībhyaḥ
Ablativekāñcanapuryāḥ kāñcanapurībhyām kāñcanapurībhyaḥ
Genitivekāñcanapuryāḥ kāñcanapuryoḥ kāñcanapurīṇām
Locativekāñcanapuryām kāñcanapuryoḥ kāñcanapurīṣu

Compound kāñcanapuri - kāñcanapurī -

Adverb -kāñcanapuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria