Declension table of ?kāñcanapuṣpī

Deva

FeminineSingularDualPlural
Nominativekāñcanapuṣpī kāñcanapuṣpyau kāñcanapuṣpyaḥ
Vocativekāñcanapuṣpi kāñcanapuṣpyau kāñcanapuṣpyaḥ
Accusativekāñcanapuṣpīm kāñcanapuṣpyau kāñcanapuṣpīḥ
Instrumentalkāñcanapuṣpyā kāñcanapuṣpībhyām kāñcanapuṣpībhiḥ
Dativekāñcanapuṣpyai kāñcanapuṣpībhyām kāñcanapuṣpībhyaḥ
Ablativekāñcanapuṣpyāḥ kāñcanapuṣpībhyām kāñcanapuṣpībhyaḥ
Genitivekāñcanapuṣpyāḥ kāñcanapuṣpyoḥ kāñcanapuṣpīṇām
Locativekāñcanapuṣpyām kāñcanapuṣpyoḥ kāñcanapuṣpīṣu

Compound kāñcanapuṣpi - kāñcanapuṣpī -

Adverb -kāñcanapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria