Declension table of ?kāñcanapuṣpaka

Deva

NeuterSingularDualPlural
Nominativekāñcanapuṣpakam kāñcanapuṣpake kāñcanapuṣpakāṇi
Vocativekāñcanapuṣpaka kāñcanapuṣpake kāñcanapuṣpakāṇi
Accusativekāñcanapuṣpakam kāñcanapuṣpake kāñcanapuṣpakāṇi
Instrumentalkāñcanapuṣpakeṇa kāñcanapuṣpakābhyām kāñcanapuṣpakaiḥ
Dativekāñcanapuṣpakāya kāñcanapuṣpakābhyām kāñcanapuṣpakebhyaḥ
Ablativekāñcanapuṣpakāt kāñcanapuṣpakābhyām kāñcanapuṣpakebhyaḥ
Genitivekāñcanapuṣpakasya kāñcanapuṣpakayoḥ kāñcanapuṣpakāṇām
Locativekāñcanapuṣpake kāñcanapuṣpakayoḥ kāñcanapuṣpakeṣu

Compound kāñcanapuṣpaka -

Adverb -kāñcanapuṣpakam -kāñcanapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria