Declension table of ?kāñcanaprabhā

Deva

FeminineSingularDualPlural
Nominativekāñcanaprabhā kāñcanaprabhe kāñcanaprabhāḥ
Vocativekāñcanaprabhe kāñcanaprabhe kāñcanaprabhāḥ
Accusativekāñcanaprabhām kāñcanaprabhe kāñcanaprabhāḥ
Instrumentalkāñcanaprabhayā kāñcanaprabhābhyām kāñcanaprabhābhiḥ
Dativekāñcanaprabhāyai kāñcanaprabhābhyām kāñcanaprabhābhyaḥ
Ablativekāñcanaprabhāyāḥ kāñcanaprabhābhyām kāñcanaprabhābhyaḥ
Genitivekāñcanaprabhāyāḥ kāñcanaprabhayoḥ kāñcanaprabhāṇām
Locativekāñcanaprabhāyām kāñcanaprabhayoḥ kāñcanaprabhāsu

Adverb -kāñcanaprabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria