Declension table of ?kāñcanaprabha

Deva

NeuterSingularDualPlural
Nominativekāñcanaprabham kāñcanaprabhe kāñcanaprabhāṇi
Vocativekāñcanaprabha kāñcanaprabhe kāñcanaprabhāṇi
Accusativekāñcanaprabham kāñcanaprabhe kāñcanaprabhāṇi
Instrumentalkāñcanaprabheṇa kāñcanaprabhābhyām kāñcanaprabhaiḥ
Dativekāñcanaprabhāya kāñcanaprabhābhyām kāñcanaprabhebhyaḥ
Ablativekāñcanaprabhāt kāñcanaprabhābhyām kāñcanaprabhebhyaḥ
Genitivekāñcanaprabhasya kāñcanaprabhayoḥ kāñcanaprabhāṇām
Locativekāñcanaprabhe kāñcanaprabhayoḥ kāñcanaprabheṣu

Compound kāñcanaprabha -

Adverb -kāñcanaprabham -kāñcanaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria