Declension table of ?kāñcanamayī

Deva

FeminineSingularDualPlural
Nominativekāñcanamayī kāñcanamayyau kāñcanamayyaḥ
Vocativekāñcanamayi kāñcanamayyau kāñcanamayyaḥ
Accusativekāñcanamayīm kāñcanamayyau kāñcanamayīḥ
Instrumentalkāñcanamayyā kāñcanamayībhyām kāñcanamayībhiḥ
Dativekāñcanamayyai kāñcanamayībhyām kāñcanamayībhyaḥ
Ablativekāñcanamayyāḥ kāñcanamayībhyām kāñcanamayībhyaḥ
Genitivekāñcanamayyāḥ kāñcanamayyoḥ kāñcanamayīnām
Locativekāñcanamayyām kāñcanamayyoḥ kāñcanamayīṣu

Compound kāñcanamayi - kāñcanamayī -

Adverb -kāñcanamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria