Declension table of ?kāñcanamaya

Deva

NeuterSingularDualPlural
Nominativekāñcanamayam kāñcanamaye kāñcanamayāni
Vocativekāñcanamaya kāñcanamaye kāñcanamayāni
Accusativekāñcanamayam kāñcanamaye kāñcanamayāni
Instrumentalkāñcanamayena kāñcanamayābhyām kāñcanamayaiḥ
Dativekāñcanamayāya kāñcanamayābhyām kāñcanamayebhyaḥ
Ablativekāñcanamayāt kāñcanamayābhyām kāñcanamayebhyaḥ
Genitivekāñcanamayasya kāñcanamayayoḥ kāñcanamayānām
Locativekāñcanamaye kāñcanamayayoḥ kāñcanamayeṣu

Compound kāñcanamaya -

Adverb -kāñcanamayam -kāñcanamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria