Declension table of ?kāñcanamaya

Deva

MasculineSingularDualPlural
Nominativekāñcanamayaḥ kāñcanamayau kāñcanamayāḥ
Vocativekāñcanamaya kāñcanamayau kāñcanamayāḥ
Accusativekāñcanamayam kāñcanamayau kāñcanamayān
Instrumentalkāñcanamayena kāñcanamayābhyām kāñcanamayaiḥ kāñcanamayebhiḥ
Dativekāñcanamayāya kāñcanamayābhyām kāñcanamayebhyaḥ
Ablativekāñcanamayāt kāñcanamayābhyām kāñcanamayebhyaḥ
Genitivekāñcanamayasya kāñcanamayayoḥ kāñcanamayānām
Locativekāñcanamaye kāñcanamayayoḥ kāñcanamayeṣu

Compound kāñcanamaya -

Adverb -kāñcanamayam -kāñcanamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria