Declension table of ?kāñcanamālā

Deva

FeminineSingularDualPlural
Nominativekāñcanamālā kāñcanamāle kāñcanamālāḥ
Vocativekāñcanamāle kāñcanamāle kāñcanamālāḥ
Accusativekāñcanamālām kāñcanamāle kāñcanamālāḥ
Instrumentalkāñcanamālayā kāñcanamālābhyām kāñcanamālābhiḥ
Dativekāñcanamālāyai kāñcanamālābhyām kāñcanamālābhyaḥ
Ablativekāñcanamālāyāḥ kāñcanamālābhyām kāñcanamālābhyaḥ
Genitivekāñcanamālāyāḥ kāñcanamālayoḥ kāñcanamālānām
Locativekāñcanamālāyām kāñcanamālayoḥ kāñcanamālāsu

Adverb -kāñcanamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria