Declension table of ?kāñcanakānti_ā

Deva

FeminineSingularDualPlural
Nominativekāñcanakānti_ā kāñcanakānti_e kāñcanakānti_āḥ
Vocativekāñcanakānti_e kāñcanakānti_e kāñcanakānti_āḥ
Accusativekāñcanakānti_ām kāñcanakānti_e kāñcanakānti_āḥ
Instrumentalkāñcanakānti_ayā kāñcanakānti_ābhyām kāñcanakānti_ābhiḥ
Dativekāñcanakānti_āyai kāñcanakānti_ābhyām kāñcanakānti_ābhyaḥ
Ablativekāñcanakānti_āyāḥ kāñcanakānti_ābhyām kāñcanakānti_ābhyaḥ
Genitivekāñcanakānti_āyāḥ kāñcanakānti_ayoḥ kāñcanakānti_ānām
Locativekāñcanakānti_āyām kāñcanakānti_ayoḥ kāñcanakānti_āsu

Adverb -kāñcanakānti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria