Declension table of ?kāñcanakānti

Deva

MasculineSingularDualPlural
Nominativekāñcanakāntiḥ kāñcanakāntī kāñcanakāntayaḥ
Vocativekāñcanakānte kāñcanakāntī kāñcanakāntayaḥ
Accusativekāñcanakāntim kāñcanakāntī kāñcanakāntīn
Instrumentalkāñcanakāntinā kāñcanakāntibhyām kāñcanakāntibhiḥ
Dativekāñcanakāntaye kāñcanakāntibhyām kāñcanakāntibhyaḥ
Ablativekāñcanakānteḥ kāñcanakāntibhyām kāñcanakāntibhyaḥ
Genitivekāñcanakānteḥ kāñcanakāntyoḥ kāñcanakāntīnām
Locativekāñcanakāntau kāñcanakāntyoḥ kāñcanakāntiṣu

Compound kāñcanakānti -

Adverb -kāñcanakānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria