Declension table of ?kāñcanaka

Deva

NeuterSingularDualPlural
Nominativekāñcanakam kāñcanake kāñcanakāni
Vocativekāñcanaka kāñcanake kāñcanakāni
Accusativekāñcanakam kāñcanake kāñcanakāni
Instrumentalkāñcanakena kāñcanakābhyām kāñcanakaiḥ
Dativekāñcanakāya kāñcanakābhyām kāñcanakebhyaḥ
Ablativekāñcanakāt kāñcanakābhyām kāñcanakebhyaḥ
Genitivekāñcanakasya kāñcanakayoḥ kāñcanakānām
Locativekāñcanake kāñcanakayoḥ kāñcanakeṣu

Compound kāñcanaka -

Adverb -kāñcanakam -kāñcanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria