Declension table of kāñcanadaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativekāñcanadaṃṣṭraḥ kāñcanadaṃṣṭrau kāñcanadaṃṣṭrāḥ
Vocativekāñcanadaṃṣṭra kāñcanadaṃṣṭrau kāñcanadaṃṣṭrāḥ
Accusativekāñcanadaṃṣṭram kāñcanadaṃṣṭrau kāñcanadaṃṣṭrān
Instrumentalkāñcanadaṃṣṭreṇa kāñcanadaṃṣṭrābhyām kāñcanadaṃṣṭraiḥ kāñcanadaṃṣṭrebhiḥ
Dativekāñcanadaṃṣṭrāya kāñcanadaṃṣṭrābhyām kāñcanadaṃṣṭrebhyaḥ
Ablativekāñcanadaṃṣṭrāt kāñcanadaṃṣṭrābhyām kāñcanadaṃṣṭrebhyaḥ
Genitivekāñcanadaṃṣṭrasya kāñcanadaṃṣṭrayoḥ kāñcanadaṃṣṭrāṇām
Locativekāñcanadaṃṣṭre kāñcanadaṃṣṭrayoḥ kāñcanadaṃṣṭreṣu

Compound kāñcanadaṃṣṭra -

Adverb -kāñcanadaṃṣṭram -kāñcanadaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria